Hindi, asked by prakashsimpu02, 2 months ago

नैतिक शिक्षा पर श्लोक​

Answers

Answered by Anonymous
1

Answer:

नैतिक शिक्षा पर चंद श्लोक...

  • येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः !
  • ते मर्त्यलोके भुविभारभूता मनुष्यरूपेण मृगाश्चरन्ति !!
  • न चोरहार्य न राजहार्य न भ्रतृभाज्यं न च भारकारि !
  • व्यये कृते वर्धति एव नित्यं विद्याधनं सर्वधनप्रधानम् !!
  • आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः !
Similar questions