Hindi, asked by chotabheem096, 19 days ago

नाट्यांशं पठित्वा प्रदत्तप्रश्नानानाम् उत्तराणि लिखत- मेना - वत्से ! मनीषिता: देवता: गृहे एव सन्ति | तप: कठिनं भवति | तव शरीरं सुकोमलं --- वर्तते| गृहे एव वस | अत्रैव तवाभिलाष: सफल: भविष्यति |पार्वती - अम्ब ! तादृश: अभिलाष: तु तपसा एव पूर्ण: भविष्यति | अन्यथा तादृशं पतिं कथं प्राप्स्यामि | अहं तप: एव चरिष्यामि इति मम संकल्प: |मेना - पुत्रि ! त्वमेव मे जीवनाभिलाष: | एकपदेन उत्तरत- 2x1=2 1 किं कठिनं भवति ? पूर्णवाक्येन उत्तरत- 2x2=4 2 का मेनाया: जीवनाभिलाष: ? 3कस्या: अभिलाष: सफल: भविष्यति ? भाषिककार्यम् 2×2=4 (4) ‘ अहं तप: एव चरिष्यामि ’ अत्र किम् अव्ययम् ? तप: (ख) एव (ग) अहम् (5) "गृहे एव वस" अस्मिन वाक्ये क्रियापदं किम् अस्ति?​

Answers

Answered by mshayantaqi
0

Answer:

do write ans in eng bcz it is international language and everyone from every country could understand and you will get immediate answers

Similar questions