India Languages, asked by kriiantsfcf, 5 hours ago

(ङ) वनत्र सस्थस्य समागता जरा आस्मन् वाक्य अव्ययपदक
मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
कश्चन दूरे नीचैः
यदा
यदि
तर्हि
परम् च सहसा
एकस्मिन् वने
व्याध: जालं विस्तीर्य
स्थितः। क्रमश: आकाशात
सपरिवारः कपोतराजः
आगच्छत्।
कपोता: तण्डुलान् अपश्यन्
तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत्
वने कोऽपि मनुष्यः नास्ति। कुतः तण्डुलानाम् सम्भवः।
राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले
निपतिताः।
अतः उक्तम्
विदधीत न क्रियाम्।​

Answers

Answered by adhi200450
0

Answer:

open Quotes; We Are Different From Characters of Emotions, Because Of the Situation In Lives of matter

Similar questions