India Languages, asked by ravitavisen, 3 months ago

' नगरस्य वर्णनम् ' विषय पर संस्कृत में अनुच्छेद लिखो ।​

Answers

Answered by pawanmerijaan
7

Answer:

जयपुरं भारतवर्षस्य एकं सुनियोजितं नगरम् अस्ति । महाराज: जयसिंह: एतत् नगरं १९७२ संस्थापितवान् । जंतर-मंतर, नाहरगढ़, जयगढ़, जलमहल, मोतीडूंगरी, अल्बर्ट हॉल, गोविन्ददेवजी मंदिर, सिटी पैलेस इत्यादीनि प्रमुखानि दर्शनयोग्यानि स्थलानि सन्ति। प्रतिवर्षं लक्षाधिकजनाः अस्य नगरस्य दर्शनाय आगच्छन्ति।

Explanation:

hope help u xd

good moring have wonderfull day

keep smilling

Answered by Itzhotcutiepie
0

Answer:

please in_box me ❤❤❤❤⭐⭐

❤❤

Similar questions