India Languages, asked by ravitavisen, 3 months ago

' नगरस्य वर्णनम् ' विषय पर संस्कृत में अनुच्छेद लिखो ।


❌ Please don't spam ❌​

Answers

Answered by Anonymous
10

Answer:

1- मम् नगरस्य नाम __ अस्ति .

2- मम् नगरः अति सुन्दरम् अस्ति.

3- अत्र पर्यावरणः शुद्धम् अस्ति .

4- इदम् अनेका वृक्षाः सन्ति.

5- अत्र अनेक भ्रमणः स्थान सन्ति .

Aise hi aage v likh lo thoda..

Hope it helps u hattori.

<marque>Thanks

Answered by mohit810275133
5

Explanation:

HEY MATE ....

जयपुरं भारतस्‍य राजस्थान प्रान्‍तस्‍य राजधानी अस्‍ति । गुलाबीनगरनाम्ना प्रसिद्धम् अपि । ऐतिहासिकम् आमेरनगरम् अस्य समीपे अस्ति । इदं विश्वस्य सुन्दरतमनगरेषु अन्यतमम् । जयपुरं भारतवर्षस्य एकं सुनियोजितं नगरम् अस्ति । महाराज: जयसिंह: एतत् नगरं १९७२ संस्थापितवान् ।जंतर-मंतर, नाहरगढ़, जयगढ़, जलमहल, मोतीडूंगरी, अल्बर्ट हॉल, गोविन्ददेवजी मंदिर, सिटी पैलेस इत्यादीनि प्रमुखानि दर्शनयोग्यानि स्थलानि सन्ति। प्रतिवर्षं लक्षाधिकजनाः अस्य नगरस्य दर्शनाय आगच्छन्ति। जयपुरस्य आभूषणानि, वान-व्यापार, ब्लुपाटरी इत्यादीनि प्रसिद्धअनि सन्ति।

HOPE IT HELPS YOU

FOLLOW = FOLLOW

Similar questions