Hindi, asked by vickyy87, 9 months ago

नर्दिष्टाः कृती: कुरुत। (4 तः 3)
1) योग्यं रूपं लिखित्वा रिक्तस्थानपूर्तिं कुरुत । (5 तः 3)
(क) भाद्रपदमासे ------- (४) तिथौ गणेशोत्सवः प्रारभते। (क्रमवाचकम्)
(ख) अनारम्भो हि कार्याणां - (१) बुध्दिलक्षणम्। (क्रमवाचकम्)
(ग) ------- (३) बालिकाः उद्यानं गतवत्यः। (सङ्ख्यावाचकम्)
(घ) सप्ताहस्य (३) नृत्यवर्गः अस्ति। (आवृत्तिवाचकम्)
(च).. (५) पात्राणां समाहारः पञ्चपात्रम्। (सङ्ख्यावाचकम्)​

Answers

Answered by shishir303
9

1) योग्यं रूपं लिखित्वा रिक्तस्थानपूर्तिं कुरुत । (5 तः 3)

(क) भाद्रपदमासे ------- (४) तिथौ गणेशोत्सवः प्रारभते। (क्रमवाचकम्)

(ख) अनारम्भो हि कार्याणां - (१) बुध्दिलक्षणम्। (क्रमवाचकम्)

(ग) ------- (३) बालिकाः उद्यानं गतवत्यः। (सङ्ख्यावाचकम्)

(घ) सप्ताहस्य (३) नृत्यवर्गः अस्ति। (आवृत्तिवाचकम्)

(च).. (५) पात्राणां समाहारः पञ्चपात्रम्। (सङ्ख्यावाचकम्)​

(क) भाद्रपदमासे ...चतुर्थः... तिथौ गणेशोत्सवः प्रारभते। (क्रमवाचकम्)

(ख) अनारम्भो हि कार्याणां ...प्रथमं... बुध्दिलक्षणम्। (क्रमवाचकम्)

(ग) ...त्रयः... बालिकाः उद्यानं गतवत्यः। (सङ्ख्यावाचकम्)

(घ) सप्ताहस्य ...सप्त... नृत्यवर्गः अस्ति। (आवृत्तिवाचकम्)

(च) ...पंच... पात्राणां समाहारः पञ्चपात्रम्। (सङ्ख्यावाचकम्)​

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Answered by HarshVilasMohite
0

Answer:

Explanation:

भाद्रपदमासे ...चतुर्थः... तिथौ गणेशोत्सवः प्रारभते। (क्रमवाचकम्)

(ख) अनारम्भो हि कार्याणां ...प्रथमं... बुध्दिलक्षणम्। (क्रमवाचकम्)

(ग) ...त्रयः... बालिकाः उद्यानं गतवत्यः। (सङ्ख्यावाचकम्)

(घ) सप्ताहस्य ...सप्त... नृत्यवर्गः अस्ति। (आवृत्तिवाचकम्)

(च) ...पंच... पात्राणां समाहारः पञ्चपात्रम्। (सङ्ख्यावाचकम्)​

Similar questions