India Languages, asked by chauhanrekha687, 30 days ago

नवमः पाठः
9
वाक्पटुता
(Eloquence)
एकस्मिन् ग्रामे मोहन: नाम एक: कृषक: वसति स्म। स: चतुर: वाक्पटुः आसीत्। तस्य वाक्पटुताया: समाचार
नृपः अपि अशृणोत्। तस्य वाक्पटुताया: परीक्षितुं नृपः एक: उपायम् अचिन्तयत्। नृप: एक वृद्ध मरणासन्न गज
ग्रामं प्रेषयति स्म, ग्रामीणान् सन्देशं च अकथयत्-“प्रतिदिनम् अस्य गजस्य समाचार: मे निवेदनीयः। यः कोऽपि
ग्रामवासी आगत्य ‘गजः मृतः' इति समाचारं कथयिष्यति, सः त्वरितमेव मृत्युदण्डं प्राप्स्यति।"
तत: राजाज्ञां श्रुत्वा भीताः सर्वे ग्रामीण-जनाः तं गजं यत्नेन अपुष्यन् अरक्षन् च। तथापि स: गज: मृतः। तदा ते
ग्रामवासिन: मृत्युदण्डभयेन नितरां व्याकुलिता: परस्परं विचारम् अकुर्वन्। हन्त! कोऽस्माकं मध्याद् नृपस्य समीप
गत्वा गजस्य मरणं निवेदयिष्यति? Meaning in hindi​

Answers

Answered by renumittal2
0

Answer:

hahdhfjnridifnrndjcj

Answered by ashachahar62
0

Answer:

please send us bhawarth

Similar questions