Hindi, asked by ps007043, 3 months ago

(२) नयति च वृषभं हलमपि वहति।
Ans. .
(३) मम पत्नी मम भोजनस्य पश्चात् एव भोजनं करोति।
Ans. .
(४) सः एव नौरोगः भवति इति।
Ans. .
(५) श्वानभयं न अनुभवतु।
Ans.
(६) नीडे निवससि सुखेन डयसे।
Ans. .
(७) 'एषा घटी (घटिका) अस्ति।'
Ans. .
(८) अजा शृगालं प्रहरति।
Ans.
(९) अहो, नीलेश! नीरवस्य का स्थितिः?​

Answers

Answered by gauravsharma2124
0

Answer:

uyrggeh the year in a hdjjfjjfk hffhrudj

Similar questions