Hindi, asked by prerna9224, 10 months ago

nimantan patra in sanskrit​

Answers

Answered by Anonymous
22

✨ invitation letter ✨

विवाह-आमन्त्रण-पत्रिका (Wedding Invitation Cards)

अद्य अस्माकं मित्रं स्वपुत्रस्य विवाहस्य आमन्त्रणपत्रिकां दातुम् आगच्छत्। अहं स्मरामि प्रत्येकपत्रिकायां एकः श्लोकः अथवा द्वौ श्लोकौ स्तः। पत्रिकां दृष्ट्वा मया ज्ञातम् अस्यां पत्रिकायाम् अपि द्वौ श्लोकौ स्तः। किन्तु अन्यपत्रिकाणाम् इव अस्यां पत्रिकायाम् अपि उभौ श्लोकौ अशुद्धौ स्तः। अद्य यावत् मया एकापि पत्रिका न दृष्टा यस्यां श्लोकौ शुद्धौ आस्ताम्। तौ शुद्धौ श्लोकौ स्तः –

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥

मङ्गलं भगवान् विष्णुः मङ्गलं गरुडध्वजः।

मङ्गलं पुण्डरीकाक्षो मङ्गलायतनो हरिः॥

I hope it help you ❤️

follow me

Similar questions