Hindi, asked by sejalmaheshwari4122, 11 months ago

Number name 1 to 100 in sanskrit language

Answers

Answered by Anonymous
6

Answer:

संस्कृत की गिनती १ से १०० तक

Explanation:

Attachments:
Answered by chandresh126
6

उत्तर :

  1. एकः
  2. द्वौ
  3. त्रयः
  4. चत्वारः
  5. पञ्च
  6. षट्
  7. सप्त
  8. अष्ट
  9. नव
  10. दश
  11. एकादशन्
  12. द्वादशन्
  13. त्रयोदशन्
  14. चतुर्दशन्
  15. पञ्चदशन्
  16. षोडशन्
  17. सप्तदशन्
  18. अष्टादशन्
  19. नवदशन्
  20. विंशति
  21. एकाविंशति
  22. द्वाविंशति
  23. त्रयोविंशति
  24. चतुर्विंशति
  25. पञ्चविंशति
  26. षड्विंशति
  27. सप्तविंशति
  28. अष्टाविंशति
  29. नवविंशति
  30. त्रिंशत्
  31. एकत्रिंशत्
  32. द्वात्रिंशत्
  33. त्रयत्रिंशत्
  34. चतुस्त्रिंशत्
  35. पञ्चत्रिंशत्
  36. षट्त्रिंशत्
  37. सप्तत्रिंशत्
  38. अष्टात्रिंशत्
  39. एकोनचत्वारिंशत्
  40. चत्वारिंशत्
  41. एकचत्वारिंशत्
  42. द्विचत्वारिंशत्
  43. त्रिचत्वारिंशत्त्
  44. चतुश्चत्वारिंशत्
  45. पञ्चचत्वारिंशत्
  46. षट्चत्वारिंशत्
  47. सप्तचत्वारिंशत्
  48. अष्टचत्वारिंशत्
  49. एकोनपञ्चाशत्
  50. पञ्चाशत्
  51. एकपञ्चाशत्
  52. द्विपञ्चाशत्
  53. त्रिपञ्चाशत्
  54. चतुःपञ्चाशत्
  55. पञ्चपञ्चाशत्
  56. षट्पञ्चाशत्
  57. सप्तपञ्चाशत्
  58. अष्टपञ्चाशत्
  59. एकोनषष्ठिः
  60. षष्ठिः
  61. एकषष्ठिः
  62. द्विषष्ठिः
  63. त्रिषष्ठिः
  64. चतुःषष्ठिः
  65. पञ्चषष्ठिः
  66. षट्षष्ठिः
  67. सप्तषष्ठिः
  68. अष्टषष्ठिः
  69. एकोनसप्ततिः
  70. सप्ततिः
  71. एकसप्ततिः
  72. द्विसप्ततिः
  73. त्रिसप्ततिः
  74. चतुःसप्ततिः
  75. पञ्चसप्ततिः
  76. षट्सप्ततिः
  77. सप्तसप्ततिः
  78. अष्टसप्ततिः
  79. एकोनाशीतिः
  80. अशीतिः
  81. एकाशीतिः
  82. द्वशीतिः
  83. त्र्यशीतिः
  84. चतुरशीतिः
  85. पञ्चाशीतिः
  86. षडशीतिः
  87. सप्ताशीतिः
  88. अष्टाशीतिः
  89. एकोननवतिः
  90. नवतिः
  91. एकनवतिः
  92. द्विनवतिः
  93. त्रिनवतिः
  94. चतुर्नवतिः
  95. पञ्चनवतिः
  96. षण्णवतिः
  97. सप्तनवतिः
  98. अष्टनवतिः
  99. एकोनशतम्
  100. शतम्

Take a Look:

रहीम के दोहे.

https://brainly.in/question/4344326

अर्जुन की बेटी का नाम क्या था

brainly.in/question/14570065

Similar questions