India Languages, asked by Satvik1476, 10 months ago

one sentence about india in sanskrit.But should be informative

Answers

Answered by 4bakshipriti
2

.भारतम्, आधिकारिकरूपेण भारतगणराज्यम्, दक्षिण-जम्बूद्वीपे स्थितं गणराज्यम् वर्तते ।

2.भारतभूमिः पूर्वं भरतखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् ।

3.हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् ।

4.१९११ तमे वर्षे रवीन्द्र्नाथठागोरवर्येण रचितं 'जन गण मन' गीतं मूलतः बेङ्गली भाषायाः अस्ति ।

5.भारते २९ राज्यानि एवं ७ केन्द्रशासिता:प्रदेशा: च सन्ति।

6.भारते २९ राज्यानि एवं ७ केन्द्रशासिता:प्रदेशा: च सन्ति।

7.भारतभूमिः पूर्वं भरतखण्डः भारतवर्षम् इति नाम्ना प्रसिद्धा असीत् ।

8.बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् ।

9.संविधानरीत्या केन्द्रसर्वकारः, राज्यसर्वकाराश्च सम्भूय देशस्य शासनं कुर्वन्ति ।

10.भारतदेशस्य राजधानी देहलीनगरम् ।


mate here is your answer


4bakshipriti: Please mark as brainliest answer
Similar questions