India Languages, asked by shrutikhot, 4 months ago

पंचतंत्रस्य एकं कथां लिखत in sanskrit ( class7)
( no spam)​

Answers

Answered by sumitphulari
6

Answer:

संस्कृत में कहानी

एकः वनम् अस्ति। तत्र एकः सिंहः निवसति। सः अतीव क्रूरः। सः प्रतिदिनम् एकः मृगं खादति।

एकदा तत्र एकः शृगालः आगच्छति। सः अतीव चतुरः। सः सिंहं पश्यति भीतः च भवति। सिंहः शृगालस्य समीपम् आगच्छति। तं खादितुं तत्परः भवति। तदा शृगालः रोदनं करोति।

सिंहः शृगालः पृच्छति

भवान् किमर्थं रोदनं करोति।

शृगालः वदति

श्रीमन्। वने एकः अन्यः सिंहः अस्ति। सः मम पुत्रान् खादितवान्। अतः अहं रोदनं करोमि।

सिंहः पृच्छति

सः अन्यः सिंहः कुत्र अस्ति।

शृगालः वदति

समीपे एकः कूपः अस्ति। सः तत्र निवासं करोति।

सिंहः वदति

अहं तत्र गत्वा पश्यामि। तं सिंहं मारयामि।

शृगालः वदति

श्रीमन्। आगच्छतु। अहं तं दर्शयामि।

शृगालः सिंहं कूपस्य समीपं नयति। कूपजलं दर्शयति सिंहः तत्र स्वप्रतिबिम्बं पश्यति। सः कोपेन गर्जनं करोति। कूपात् प्रतिध्वनिः भवति। तम् अन्यः सिंहः इति सः चिन्तयति। कुपितः सिंहः कूपे कूर्दनं करोति। सः तत्र एव मृतः भवति।

एवं शृगालः स्वचातुर्येण आत्मरक्षणं करोति।

Answered by mohini79
1

Answer:

hii Shruti

I am Mohini in 8th cls what happened? u tell me u problems

Similar questions