Hindi, asked by ramgopaljatav42, 1 month ago

५ पा लाख।
10
एकस्मिन वने एकः सिंहः वसति स्म। तस्य नाम भासुरकः आसीत्। सः प्रतिदिनम् अनेकान् पशुन्
मारयति स्म। एकंदा सर्वे पशवः विचारं कृत्वा तस्य समीप गत्वा अवदन हे पशुराज। तवं अस्मांक
स्वामी, वयं सर्वे तव सेवकः च। त्वं प्रतिदिनम् अनेकान् पशुन् मारयति। त्वं तान् न मारय। त्वं
सम्मुखे प्रतिदिनम् एकं पशुः स्वयमेव आगामिष्यसि। तं खादित्वा त्वं तृप्तः भव ।​

Answers

Answered by vans882766
0

Answer:

gjiiloveyourmotherandyourbhuassisteralso

Answered by naiksonicharan
0

Answer:

I don't know hindi

Explanation:

I don't know

Similar questions