Hindi, asked by harishjayfreefire123, 23 days ago

पाणिनेः पितुः नाम किम्?​

Answers

Answered by dk83970
1

Answer:

विद्वान बतलाते हैं कि पाणिनि का सम प्रायः ईसा पूर्व ५२० से ४६० तक था। पाणिनेः मातापित्रोः नाम किम्? मातुः नाम दाक्षिः, पितुः नाम पाणी इति। सोऽयं दाक्षीपुत्रः पाणिनिः एव महावैयाकरणः त्रिषु मुनिषु अन्यतमः अस्ति।

Similar questions