Hindi, asked by kanhaguptaKG, 12 days ago

प्र.04 एक वाक्येन उत्तरम् लिखत् ।
(1) कस्य वर्ण: रक्तः अस्ति?
(2) हस्तस्य शोभा केन भवति?
(3) मेघेभ्यः किम वर्षति?
(4) नृपः कस्मात् अवतरति?
(5) केभ्यः फलानि पतन्ति?​

Answers

Answered by shishir303
1

एक वाक्येन उत्तरम् लिखत्...

(1) कस्य वर्ण: रक्तः अस्ति? (किसका रंग लाल है?)

कमलस्य वर्णः रक्तः अस्ति। (कमल का रंग लाल है।)

(2) हस्तस्य शोभा केन भवति? (हाथों की शोभा किससे होती है?)

हस्तस्य शोभा दानेन भवति। (हाथों की शोभा दान से होती है।)

(3) मेघेभ्यः किम वर्षति? (बादल क्या बरसाते हैं?)

मेघभ्यः जलम् वर्षति। (बादल जल बरसाते हैं।)

(4) नृपः कस्मात् अवतरति? (राजा क्यों जन्म लेता है?)

नृपः प्रजायाः सेवेत अवतरति। (राजा प्रजा की सेवा करने को जन्म लेता है।)

(5) केभ्यः फलानि पतन्ति?​ ( कौन फल देते हैं?)

वृक्षेभ्यः फलानि पतन्ति। (वृक्ष फल देते हैं।)  

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions