Hindi, asked by moh786zakir, 1 month ago

प्र.1
10
अपठित-अवबोधनम्
अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्त प्रश्नान् संस्कृतेन
उत्तरत
समयः मूल्यवान् भवति। अन्यानि नष्टवस्तूनि पुनः लभ्यन्ते
किन्तु व्यतीतः समयः पुनः कदापि न आगच्छति । अतः समयस्य
समुचितः उपयोगः करणीयः समयस्य सदुपयोगः मानवस्य
लाभाय भवति । विनष्टा विद्या पुनः अभ्यासेन प्राप्यते, विनष्ट
धनं पुनः उपार्जनेन आगच्छति, विनष्टयशः पुनः सत्कर्मणा
उपार्जयितुं शक्यते परं विनष्ट: समयः बहु अपि प्रयत्नैः दुर्लभः
एव । अतएव अस्माकं जीवने समयस्य सर्वाधिक महत्वं वर्तते।
छात्रैः समयस्य विषये विशेषरूपेण ध्यानं देयम् ।
एकपदेन उत्तरत
क. कः मूल्यवान् भवति ?
ख. कः पुनः कदापि न आगच्छति ?
2
1.​

Answers

Answered by radhaagrawal2222
0

Answer:

1 समय मूल्यवान् भवति ।

2 व्यतीत समय पुनः कदापि न आगाच्छति।

Answered by kdhairyak
0

Answer:

i don't know

Explanation:

i don't know

Similar questions