Hindi, asked by rajarpit369, 4 months ago

प्र.1
-
अधोलिखितेषु उचित विकल्पं चित्वा लिखत
(i) 'पुस्तकालयः' इत्यस्मिन् पदे सन्धिः अस्ति
(अ) दीर्घ सन्धिः
(ब) अयादि सन्धिः
(स) पूर्वरूप सन्धिः
(द) गुण सन्धिः
(ii) 'महेशः' इत्यस्मिन् पदे सन्धि–विच्छेदः भवति
(अ) महा + ईशः
(ब) महे + ईशः
(स) म + हीशः
(द) महान् + शः
(iii) 'मनोहरः' इत्यस्मिन् पदे सन्धिः वर्तते
(अ) व्यञ्जन सन्धिः
(ब) स्वर सन्धिः
(स) विसर्ग सन्धिः
(द) पूर्वरूप सन्धिः
(iv) 'विद्या माता इव रक्षति' इत्यस्मिन् वाक्ये अव्ययम् अस्ति
(ब) माता
(स) विद्या
(द) रक्षति
(v) अधोलिखितेषु अव्ययं नास्ति
(अ) सर्वत्र
(ब) अद्य
(स) बालकः
(द) एव
(अ) इव​

Answers

Answered by aishu198
1

Answer:

henrtkkdkdbybjskdiebhjjrbbfitnntig

Similar questions