India Languages, asked by t0104200, 6 months ago

प्र. (1) अधोलिखितम् अनुच्छेदं पठित्वा प्रदतानां प्रश्नानाम् उतराणि लिखत- 1*5-5 प्रातः काल:
अति सुखकरः भवति । खगाः मधुरं कूजन्ति । उद्यानेषु पुष्पाणि विकसन्ति । पवनः सुगन्धः शुद्धः
चं अस्ति । जनाः भ्रमणाय व्यायामाय च गच्छन्ति। यदा पूर्वस्यां दिशायाम् सूर्यः उदयं गच्छति तदा
क्षितिजस्य शोभा दर्शनीया भवति । एतत् मनोहरं दृश्यं दृष्ट्वा चित्तं प्रसन्नम् भवति । प्रातः सर्वे
जनाः स्वकार्यम् उल्लासेन कुर्वन्ति । परम् अलसाः सुप्ताः सन्ति । छात्राः प्रसन्नमुखेन विद्यालयं
पठनाय गच्छन्ति । सर्वे नवजीवनम् अनुभवन्ति । प्रश्न.1. प्रातः कालः कीदृशः भवति ?
सुखकरः
Oदुखकरः
सामान्य​

Answers

Answered by sharmaankita272003
13

Answer:

  1. प्रातः कालः सुखकर: भवति l

Explanation:

please mark as a brainlist......

Answered by Parthavjani
5

Answer:

अधोलऱखखतेभ्यः शब्दरुऩेभ्यः प्रर्मा विभवि, बहुिचन लचत्िा लऱखत ।

(5) याभेण, याभमो्, याभा्

Similar questions
Science, 6 months ago