Hindi, asked by dhaniramnag828, 23 days ago

प्र.11 अधोलिखितेषु प्रश्नेषु एकपदेन उत्तरं लिखत - (के
(i) कविः कां सम्बोधयति?
(ii) माता काम् आदिशत?
(iii) वाणिकपुत्रस्य किं नाम आसीत्?
(iv) मानवः कुत्र सुरक्षितः तिष्ठति?
(v) मनः कीदृशं भवति?

Answers

Answered by sincerestperson
24

\sf\small\underline\red{Answer:-}

(क) कविः कां सम्बोधयति ?

उत्तरम् ✒ वीणां ( सरस्वतीम्)

(ii) माता काम् आदिशत?

उत्तरम् ✒बालिकाम्

(iii) वाणिकपुत्रस्य किं नाम आसीत्?

उत्तरम् ✒सोम

(iv) मानवः कुत्र सुरक्षितः तिष्ठति?

उत्तरम् ✒ पर्यावरणकुक्षौ

(v)मनः कीदशं भवति?

उत्तरम् ✒ सर्पिः

Similar questions