Music, asked by harisingrajanya, 1 month ago


प्र.15 अधोलिखितेषु “पच" अशुद्धकारक क्रिया-पदानां शुद्धिः करणीया
(i) गुरुं नमः।
(ii) त्वम् पठामि।
(iii) वृक्षात् पत्राः पतन्ति ।
(iv) सीता रामं सह वनं गच्छति।
(v) अहं पश्यसि।
(vi) सः विद्यालये गच्छति।​

Answers

Answered by asutoshsoni633
28

Answer:

गुरवे नमः

त्वम् पठसि

वृक्षात् पत्राणि पतन्ति

सीता रामेण सह वनं गच्छति

अहं पश्यामि

स: विद्यालयं गच्छति

Similar questions