Hindi, asked by rashid0007ff, 24 days ago

प्र. 2. निम्न संस्कृत पंक्तियों का हिन्दी में अनुवाद कीजिए- 6अंक
कविकुलगुरूं कालिदासम् अस्मिन युगे को न जानाति। विद्वदभिः
विश्वस्य साहित्यकारेषु अस्य गणना कृता। बहवः विद्वांसः उज्जयिन्यामेव
अस्य जन्मभूमि मन्यते। अनेन एव हेतुना तस्य कृतिषु उज्जयिना
वर्णनम् सञ्जातम्। उक्तम् च विक्रमादित्यस्य नवरत्नेषु कालिदासः एकः।
कथ्यते-कालिदासः महामूर्खः आसीत्। राज्ञः शारदानन्दरय विधोन्तया
नाम्नी एका विदुषी कन्या आसीत्। सा स्वविद्यया अति दर्प शीला
आसीत्।






अथवा













एकस्मिन् नदीतीरे एकः जम्बूवृक्षः आसीत्। तस्मिन् एकः वानरः
प्रति वसति स्म। सः नित्यं तस्य फलानि खादति स्म। कश्चित्
मकरोऽपि तस्यां नधावसत्। वानरः प्रतिदिनम् तस्मै जम्बूफलानि
अयच्छत्। तेन प्रीतः मकरः तस्य वानरस्य मित्रम् अभवत्। एकदा मकरः
कानिचित् जम्बू फलानि पत्न्यै अपि दातुं आनयत्। तानि खादित्वा तस्य
जाया अचिन्तयत् अहो! यः प्रतिदिनं ईदृशानि फलानि खादति। नूनं तस्यं
हृदयपि अति मधुरम् भविष्यति।​

Answers

Answered by AJEEVITH
0

Answer:

nnsjsnsmsnsnnsnsnnsnssbsbbsbsbwbwnbsbsbs sshhbsbshnsbsbw snsssnsnsns snsnsn sbsbeBhejdhdbeb

Explanation:

sjshsbdbdnddnnssnnsbsnsbsnbsnendNsbsbdndbhdndnDhdhdhddjdjehbehdsjsnehsbsue

Similar questions