प्र.4 शुद्ध अथवा अशुद्ध ।
क. तस्य भवने बहवः पशवः आसन् ।
ख. पायलस्य अनुजः ज्वरेण आक्रान्तः आसीत् ।
ग. मूखैः सह मित्रता उचिता न।
घ. जन्तुशालायां बहुन् बालकाः बालिका: च सन्ति ।
ड. एकः वानरः वणिकं प्रियः न आसीत्।
च. धनिकः वणिकः अतीव दुष्ट: आसीत् ।
Answers
Answered by
0
sorry I really don't know
Similar questions
Social Sciences,
4 months ago
Computer Science,
8 months ago
English,
1 year ago
Biology,
1 year ago
Hindi,
1 year ago