CBSE BOARD X, asked by interestcreating, 12 days ago

प्र.6.मञ्जूषायाः सहायतया श्लोकस्य अन्वयं पूरयत -
(4)
मधुरा शर्करा द्राक्षा मधुरा मधुरं मधु |
मधुरं मातृतुल्यं तु त्रैलोक्ये अपि न किञ्चन
अन्वयः
शर्करा मधुरा
-(1) मधुरा मधु
(2) (भवति)|-----------(3) तु मधुरं त्रैलोक्ये
---(4) किञ्चन न

मञ्जूषा- [मधुरं, अपि, द्राक्षा, मातृतुल्यं]​

Answers

Answered by umairansari20071
0

Answer:

Hiiiiiiiiiiiiiiiiiiiiiiiiiiiii

Similar questions