India Languages, asked by nileshmeenaji5178, 1 month ago

प्र.6 प्रश्नानाम् उत्तराणि एकपदेन लिखित
1. वृक्ष का प्रतिवसति स्म?
2. मक्षिकायाः मित्रं कः आसीत्?
3. का भाषा प्राचीनतमा?
4. कौटिल्येन रचिंत शास्त्रं किम्?
5. संस्कृतं किं शिक्षयति ?
6. कस्याः महती जिज्ञाया वर्तते?
7. सेतोः निर्माण के अकुर्तन्?
8. के सर्वकाराय धनं प्रयच्छन्ति?​

Answers

Answered by s1682akashra7779
0

Answer:

1.चटका

2.मण्डूक

3..संस्कृत

4.अर्थशास्त्र

Similar questions