Hindi, asked by navyagupta955, 1 month ago

प्र.8 निर्देशानुसारम् उत्तरत ।
1. "पृथ्वी स्थिरः वर्तते- अत्र क्रियापदं किम्?
2. "पृथ्वी स्थिरः"- अत्र विशेषणपदं किम्?
3. "महान् गणितज्ञः"
अत्र विशेष्यपदं किम्?
4. "मानवः नौकां स्थिरामनुभवति"- अत्र मनुष्यः' इतिपदस्य क पर्यायः अस्ति?​

Answers

Answered by yashvijajoo
0

Answer:

1 वार्तते

2 स्थिर:

3 गणितज्ञ:

4 मानव:

Similar questions