India Languages, asked by jatind698, 7 hours ago

प्र.६.अ) उचितं पर्यायं चित्वा निबन्धं पूरयत |
मयूरः
मयूरः वर्षाकाले (नृत्यामि / नृत्यति) । तस्य नृत्यम् अतीव (रमणीयं । तापकारक) वर्तते |
जलपूर्ण मेघ (आकाशात् । आकाशे) दृष्ट्वा सः नृत्यति | सः शारदादेव्याः वाहनम् (अस्ति / नास्ति) | सः
(राष्ट्रीयः । राष्ट्रीया) खगः इति प्रसिद्धः |

Help me guys

If u are not sure about your answer then don't send it because it is urgent try to understand

If ur answer will be right i will F0ll0w u and mark u as a brainlist

Answers

Answered by prathameshgovilkar1
1

Answer:

मयूरः

मयूरः वर्षाकाले नृत्यति। तस्य नृत्यम् अतीव रमणीयं वर्तते। जलपूर्णं मेघं आकाशे दृष्ट्वा सः नृत्यति। सः शारदादेव्याः वाहनम् अस्ति। सः राष्ट्रीयः खगः इति प्रसिद्धः।

Similar questions