Hindi, asked by sanchichoudhary24, 3 months ago

प्र.१ अनुच्छेदं पठित्वा तदाधारितान् प्रश्नान्
उत्तरत--- "एकदा एका पञ्चदशवर्षीया बालिका
पित्रा सह मेलकं द्रष्टुं नगरं प्रति गच्छति स्म। सा
चतुरमतिः धैर्यशालिनी च आसीत् । सा बाल्येकाले
एव विविधासु विद्यासु पारङ्गताः आसीत् । मार्गे
एका नदी आसीत् ।सा नौकया गच्छति स्म ।
नौकायाम् अनेके जनाः आसन् । नद्याम् एकः
मकर: आसीत् । तत्र द्वौ जनौ मकरात् भीतौ जले
पतितौ । तयोः मुखयो: भयस्य छाया आसीत् । सा
अपि भीता आसीत् परन्तु सा अचिन्तयत् -तयोः
जनयो: रक्षणं कथं करणीयम् ? सा जले अकूर्दत्
तयोः च जनयोः हस्तौ गृहीत्वा नौकां प्रति आनयत्
। सा तयोः जनयोः रक्षणं अकरोत् सा साहसी
बालिका लक्ष्मीबाई आसीत् ।एतस्यै वीरबालायै
नमः ।"​

Answers

Answered by rk26052004
3

Explanation:

अनुच्छेदं पठित्वा तदाधारितान् प्रश्नान्

उत्तरत--- "एकदा एका पञ्चदशवर्षीया बालिका

पित्रा सह मेलकं द्रष्टुं नगरं प्रति गच्छति स्म। सा

चतुरमतिः धैर्यशालिनी च आसीत् । सा बाल्येकाले

एव विविधासु विद्यासु पारङ्गताः आसीत् । मार्गे

एका नदी आसीत् ।सा नौकया गच्छति स्म ।

नौकायाम् अनेके जनाः आसन् । नद्याम् एकः

मकर: आसीत् । तत्र द्वौ जनौ मकरात् भीतौ जले

पतितौ । तयोः मुखयो: भयस्य छाया आसीत् । सा

अपि भीता आसीत् परन्तु सा अचिन्तयत् -तयोः

जनयो: रक्षणं कथं करणीयम् ? सा जले अकूर्दत्

तयोः च जनयोः हस्तौ गृहीत्वा नौकां प्रति आनयत्

। सा तयोः जनयोः रक्षणं अकरोत् सा साहसी

बालिका लक्ष्मीबाई आसीत् ।एतस्यै वीरबालायै

नमः ।"

Answered by harsh48947412
1

Answer:

no this is not right

Explanation:

jhxhjvkfcgmlhdv the latest flash player is required for video playback is unavailable right now because this video is not a few minutes to get the latest flash player is required for this a few minutes to the link a few a o lord a a a a few minutes and was hoping to get the

Similar questions