Hindi, asked by pahaljain6, 10 days ago

प्रा. अधोलिखितं अनुच्छेदम् पठित्वा प्रश्नान् उत्तरत |
प्रिया एका चतुरा बाला अस्ति । सा प्रातः भमणाय उद्यानं गच्छति | उद्यानात् सा गृहं
आगच्छति , दुग्धं पिबति , मिष्टानं च खादति । सा विदयालयं गच्छति | सा अध्यापिकायाः पुस्तकं
आनयति | सायं सा जनकेन सह आपणं गच्छति । सा परिश्रमशीला बाला अस्ति |
(क) एक पदेन उत्तरत-
(i)
सा कीदृशी बाला अस्ति?
प्रिया अध्यापिकायाः किं आनयति ?
सा जनकेन सह कुत्र गच्छति?
(iii)
(ख) पूर्ण वाक्येन उत्तरत-
(i) उद्यानात् गृहं आगत्य प्रिया किं करोति?
(ii) सा प्रातः उद्यानं किमर्थं गच्छति?
(ग) निर्देशानुसारं उत्तरत-
(i) " प्रिया एका चतुरा बाला अस्ति ।" अत्र विशेषण पदं किं अस्ति?
(ii) "उद्यानात् " पदे का विभक्ति अस्ति?
(iii) अनुच्छेदात् एकं अव्यय पदं चित्वा लिखत ।
।​

Answers

Answered by arorapreeti365
2

Answer:

a परिश्रमशीला बाला अस्ति

b पुस्तकं

c सह आपणं गच्छति

Similar questions