India Languages, asked by chipi63661, 8 months ago

प्र.अधोलिखितेषु वाक्येषु अव्ययपदं चित्वा लिखत-
i) यावत् परीक्षाकाल: नायाति तावत् परिश्रमं कुरु। ..
ii) अस्माभिः सर्वदा सत्यं वक्तव्यम्।
iii)काल: वृथा न यापनीयः।
iv)अहं सम्प्रति गृहं गन्तुम् इच्छामि।
v) त्वं कुत: समायात: ?....
vi)अहं श्व: ग्रामं गमिष्यामि। .................
vii)तौ परस्परम् आलपतः। . ...................
vii) अद्यप्रभृति अहं धूमपानं न करिष्यामि।
ix) धनं विना जीवनं वृथा भवति। .....
x)अथ रामायणकथा आरभ्यते। .......

Answers

Answered by coolthakursaini36
12

प्र.अधोलिखितेषु वाक्येषु अव्ययपदं चित्वा लिखत-

i) यावत् परीक्षाकाल: नायाति तावत् परिश्रमं कुरु।

उत्तरम्-> यावत्, तावत् |

ii) अस्माभिः सर्वदा सत्यं वक्तव्यम्।

उत्तरम्-> सर्वदा|

iii)काल: वृथा न यापनीयः।

उत्तरम्-> वृथा|

iv)अहं सम्प्रति गृहं गन्तुम् इच्छामि।

उत्तरम्-> सम्प्रति|

v) त्वं कुत: समायात: ?

उत्तरम्-> कुत:|

vi)अहं श्व: ग्रामं गमिष्यामि।

उत्तरम्-> श्व:|

vii)तौ परस्परम् आलपतः।  

उत्तरम्-> परस्परम्|

vii) अद्यप्रभृति अहं धूमपानं न करिष्यामि।

उत्तरम्-> अद्य

ix) धनं विना जीवनं वृथा भवति।  

उत्तरम्-> विना, वृथा|

x) अथ रामायणकथा आरभ्यते।  

उत्तरम्-> अथ|

Similar questions