Chinese, asked by homeministoryoneplus, 1 month ago

पुरा अयोध्यायाः नृपः दशरथः आसीत्। तस्य चत्वार
नीरामः, लक्ष्मणः, भरतः शत्रुघ्नः च आसन्। रामः भ्रातृषु ज्ये
नासीत्। सः अतीव मेधावी, विनम्रः, शास्त्रनिपुणः पितृभक्त
वासीत्। एकदा ऋषिः विश्वामित्रः अयोध्याम् आगच्छत्
म-लक्ष्मणौ च यज्ञस्य रक्षायै आश्रमम् अनयत्। तत्र
तो शस्त्राणां शास्त्राणां च शिक्षामा अलभताम्/अनेकेषा
राक्षसाणां च वधम् अकुरुताम्। यदा तौ विश्वामित्रेण सह
मथिलानृपस्य जनकस्य सुतायाः स्वयंवरे अगच्छताम्,
दा श्रीरामस्य विवाहः सीतया सह अभवत्।


translate ​

Answers

Answered by madihajaveed80
0

Explanation:

नीरामः, लक्ष्मणः, भरतः शत्रुघ्नः च आसन्। रामः भ्रातृषु ज्ये

नासीत्। सः अतीव मेधावी, विनम्रः, शास्त्रनिपुणः पितृभक्त

वासीत्। एकदा ऋषिः विश्वामित्रः अयोध्याम् आगच्छत्

म-लक्ष्मणौ च यज्ञस्य रक्षायै आश्रमम् अनयत्। तत्र

तो शस्त्राणां शास्त्राणां च शिक्षामा अलभताम्/अनेकेषा

राक्षसाणां च वधम् अकुरुताम्। यदा तौ विश्वामित्रेण सह

मथिलानृपस्य जनकस्य सुतायाः स्वयंवरे अगच्छताम्,

दा श्रीरामस्य विवाहः सीतया सह अभवत्।

translate

Similar questions