पुरा एकः अशोकः नृपः भविष्यति । (उचितं शुद्धलकारं चिनुत )
I)भवति
II)अभवत्
III)भवेत्
Answers
Answered by
7
Answer:
पुरा एकः अशोकः नृपः भविष्यति । (उचितं शुद्धलकारं चिनुत )
II)अभवत्
पुरा एकः अशोकः नृपः अभवत् ।
उचितं शुद्धलकारं :-
II)अभवत् ✅
Answered by
1
Answer:
II)अभवत्
आशा है यह आपकी सहायता करेगा...
Similar questions
World Languages,
2 months ago
English,
2 months ago
Social Sciences,
2 months ago
India Languages,
5 months ago
English,
5 months ago
Math,
1 year ago