India Languages, asked by siyakamboj99, 3 months ago

प्र०.६ एक पद में उत्तर दीजिए-
श्रमेण का सरसा भवति?
क का वहति?
help me with this


Answers

Answered by shishir303
0

श्रमेण का सरसा भवति ?

➲ श्रमेण धारणि सरसा भवति।

‘कृषिकाः कर्मवीराः’ इति पाठः संबंधित अन्य प्रश्नः...

कृषकाः केन क्षेत्राणि कर्षन्ति?

कृषकाः हलेन कुदालने च क्षेत्राणि कर्षन्ति।

केषां कर्मवीरत्वं न नश्यति?

कृषिकाणां कर्मवीरत्वं न नश्यति।

कृषकाः सर्वेभ्यः किं किं यच्छन्ति?

कृषकाः सर्वेभ्यः शाकम् अन्नम् दुग्धम् च यच्छन्ति।

कृषकात् दूरे किं तिष्ठति ?

➲  कृषकात् दूरे सुखम् तिष्ठति।

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions