Physics, asked by ponaamrani, 2 months ago


पुरा गुरुदोणाचार्यरू आमे धृतराष्ट्रपुत्राः सर
पाण्डुपुत्राः पाण्डवाः च अन्वैः शिष्यःसह शिव
दोणाचार्यः काष्ठस्य चटकामेका वृक्ष सम्पाद
चतुर्दश: पाठः
धनुर्विद्या च गृह्णन्ति स्मा
अस्ति। अतः सूर्य परोक्षायै तत्पराः भक्ता-
शिष्याः अवदन्- यथा गुवदिशा
तदक्षि वेधाय सर्वान् शिष्यान् एकैकं कृत्वा अपृच्छत्। सः युधिष्ठिरम् अवदत् - "युधिष्ठिर धनुः गृहीत्वा
पश्य। वृक्षे किं पश्यसि?” युधिष्ठिरः अवदत्- "गुरुदेव! अहं तु वृक्षस्य शाखाः पश्यामि। तदन्तर भोसम् आहार
एष एवापूच्छत्। भीमः प्रत्यवदत् सः तु चटकया सह पत्राणि अपि पश्यति। एवं अर्जुनमन्तरा ते सर्वे वृक्षा, शाल,
पत्राणि, चटका एव पश्यन्ति इति अवदन्।
अन्ततः गुरु: अर्जुन चटका वेधाय आदिशत् अपृच्छत्
च-“वृक्षे चटकाया: अपर त्वं किं पश्यसि?"
अर्जुनोवाच-"गुरुवर! चटकायाः अक्षि अन्तरेण
किमपि न पश्यामि।" इति कथयित्वा चटका
लक्ष्यं कृत्वा बाणम् उदसृजत्। द्रोणाचार्यः अर्जुन
हर्षण आलिङ्गत् अवदत् च-"त्वमेव मम प्रियः
शिष्यः असि।"
जीवने सफलतायाः आधारस्तम्भः लक्ष्यनिर्धारणम्
एव वर्तते। लक्ष्यं विना जीवन व्यर्थम्। अतः
लक्ष्यनिर्धारणे एकाग्रता आवश्यकी। ये नरा: लक्ष्य
निर्धारयन्ति ते एव सफलाः भवन्ति।​

Attachments:

Answers

Answered by kdisfkaskf
0

Answer:

देश की स्वतंत्रता का मानना कब अर्थहीन हो जाता है ​

Explanation:

शिष्याः अवदन्- यथा गुवदिशा

Similar questions