Hindi, asked by papajikaprince, 2 months ago

प्र.(IV) अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
प्रश्नाः, नवीनः, प्रातः, आगच्छति, प्रसन्न:​

Answers

Answered by ltzSweetAngel
10

Answer:

(क) प्रश्ना: − ते प्रश्ना: पृच्छन्ति।

(ख) नवीन: − स: नवीन: पाठ पठति।

(ग) प्रात: − अहं प्रात: अध्ययनं करोमि।

(घ) आगच्छति − स: ग्रामात आगच्छति।

(ङ) प्रसन्न: − अहं प्रसन्नोऽस्मि।

Answered by 1004046
0

Answer:

Page-81 Answer

Explanation:

(क) प्रश्ना: − ते प्रश्ना: पृच्छन्ति।

(ख) नवीन: − स: नवीन: पाठ पठति।

(ग) प्रात: − अहं प्रात: अध्ययनं करोमि।

(घ) आगच्छति − स: ग्रामात आगच्छति।

(ङ) प्रसन्न: − अहं प्रसन्नोऽस्मि।

Similar questions