India Languages, asked by Anonymous, 11 months ago

प्राज्ञ: का पूर्ण शब्दरूपं दे दो please

Class - १०

Sanskrit......

No spams please ❤️

Answers

Answered by aami21
0
<b>hey mate

प्रथमा एक

प्रज्ञा

प्रथमा द्वि

प्रज्ञे

प्रथमा बहु

प्रज्ञाः

सम्बोधन एक

प्रज्ञे

सम्बोधन द्वि

प्रज्ञे

सम्बोधन बहु

प्रज्ञाः

द्वितीया एक

प्रज्ञाम्

द्वितीया द्वि

प्रज्ञे

द्वितीया बहु

प्रज्ञाः

तृतीया एक

प्रज्ञया

तृतीया द्वि

प्रज्ञाभ्याम्

तृतीया बहु

प्रज्ञाभिः

चतुर्थी एक

प्रज्ञायै

चतुर्थी द्वि

प्रज्ञाभ्याम्

चतुर्थी बहु

प्रज्ञाभ्यः

पञ्चमी एक

प्रज्ञायाः

पञ्चमी द्वि

प्रज्ञाभ्याम्

पञ्चमी बहु

प्रज्ञाभ्यः

षष्ठी एक

प्रज्ञायाः

षष्ठी द्वि

प्रज्ञयोः

षष्ठी बहु

प्रज्ञानाम्

सप्तमी एक

प्रज्ञायाम्

सप्तमी द्वि

प्रज्ञयोः

सप्तमी बहु

प्रज्ञासु

HOPE IT HELPS ❤

all \: the \: best
Answered by muskanc918
0

प्रथमा एक-प्राज्ञः

प्रथमा द्वि-प्राज्ञौ

प्रथमा बहु-प्राज्ञाः

द्वितीया एक-प्राज्ञम्

द्वितीया द्वि-प्राज्ञौ

द्वितीया बहु-प्राज्ञान्

तृतीया एक-प्राज्ञेन

तृतीया द्वि-प्राज्ञाभ्याम्

तृतीया बहु-प्राज्ञैः

चतुर्थी एक-प्राज्ञाय

चतुर्थी द्वि-प्राज्ञाभ्याम्

चतुर्थी बहु-प्राज्ञेभ्यः

पञ्चमी एक-प्राज्ञात् / प्राज्ञाद्

पञ्चमी द्वि-प्राज्ञाभ्याम्

पञ्चमी बहु-प्राज्ञेभ्यः

षष्ठी एक-प्राज्ञस्य

षष्ठी द्वि-प्राज्ञयोः

षष्ठी बहु-प्राज्ञानाम्

सप्तमी एक-प्राज्ञे

सप्तमी द्वि-प्राज्ञयोः

सप्तमी बहु-प्राज्ञेषु

सम्बोधन एक-प्राज्ञ

सम्बोधन द्वि-प्राज्ञौ

सम्बोधन बहु-प्राज्ञाः


Anonymous: Thank You
Similar questions