Hindi, asked by ardhendupradhan2004, 9 months ago

प्र० २ मंजूषायाम् प्रदत्तैः उचित पदैः अधोलिखितम् पत्रम् पूरयत-
(7x१०=५)
जलसंरक्षणार्थ अध्यापकेन किं कथितं इति विषयस्य वर्णनं कुर्वन् मित्रस्य मित्रं प्रति लिखितं पत्रं
मंजूषायां प्रदत्तशब्दैः पूरयित्वा उत्तरपुस्तिकायां पुनः लिखत-
सावित्रीनगर
तमनारः
तिथि
प्रिय अखिल,
नमोनमः।
अत्र कुशलं तत्रास्तु। मित्र भवान् एतत् तु (१)--------- एव जलम् एव (२)------- अधुना
तु जलस्य अभावः (३)------ एव भविष्ये तु किं (४)------- कोऽपि न जानाति। अतः अधुना
सर्वे एव अस्य (५)------ जागरूकाः सन्ति। अद्य अस्माकं (६)------ कथं वयं जलस्य संरक्षणं
कर्तुम् सक्षमाः स्म इति विषये अनेकानि महत्त्वपूर्णानि (७)----- कथितानि। अस्माभिः तावन्मात्रम् एव
जलं पात्रे ग्रहीतव्यं यावन्मात्रस्य (८)------ भवेत्। शाकादीनां (E)----- पश्चात् जलम् वृथा न
कर्तव्यं अपितु (१०)--- क्षिप्तव्यं । एवं अनेके प्रकाराः अध्यापकेन शिक्षिताः। शेषः पुनः लेखिष्यामि।
मातृ-पितृभ्याम् चरणवन्दना।
भवतः मित्रम्
अखिलेशः .
तथ्यानि, संरक्षणाय, क्षालनेन, पादपेषु, आवश्यकता, जीवनम्, वर्तते, भविष्यति, जानाति, अध्यापकेन
commerce
Arena​

Answers

Answered by RajputanaBlood
1

Answer:

(२)------- अधुना

तु जलस्य अभावः (३)------ एव भविष्ये तु किं (४)------- कोऽपि न जानाति। अतः अधुना

सर्वे एव अस्य (५)------ जागरूकाः सन्ति। अद्य अस्माकं

Similar questions