India Languages, asked by maahira17, 8 months ago

पूर्णवाक्येन उत्तराणि लिखत-(पूर्ण वाक्य में उत्तर लिखिए-)
(क) भगिनीसप्तके कानि राज्यानि सन्ति?
(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
(ग) सप्तभगिनी-प्रदेशे के निवसन्ति?
(घ) एतत्प्रादेशिकाः कैः निष्णाताः सन्ति?
(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते?

Answers

Answered by nikitasingh79
13

पूर्णवाक्येन उत्तराणि :

(क) भगिनीसप्तके कानि राज्यानि सन्ति?

उत्तराणि >>भगिनीसप्तके इमानि सप्त राज्यानि सन्ति - अरुणाचल प्रदेश: ,  असम: ,  मणिपुरम्,  मिजोरम:,  मेघालय: ,  नागालैंड:  त्रिपुरा चेति।

 

(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?

उत्तराणि >> सप्तभगिन्यः इति प्रयोगोऽयं प्रतीकात्मको वर्तते। सामाजिक - सांस्कृतिक - परिदृश्यानां साम्याद्  इमानि राज्यानि सप्तभगिन्यः इति कथ्यन्ते।

 

 

(ग) सप्तभगिनी-प्रदेशे के निवसन्ति?

उत्तराणि >>सप्तभगिनी - प्रदेशे गारो – खासी – नगा- मिजो प्रभृतयः बहवः जनजातीयाः निवसन्ति।

 

(घ) एतत्प्रादेशिकाः कैः निष्णाताः सन्ति?

उत्तराणि >> एतत्प्रदेशिकाः बहुभाषिभ: , समन्विता: , पर्वतपरंपराभि: , परिपूरिता, स्वलीलाकलाभिश्च निष्णाताः सन्ति।

 

(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते?

उत्तराणि >> वंशवृक्षवस्तूनाम् उपयोगः प्रायः  आवस्त्रभूषणेभ्यः गृहनिर्माण - पर्यन्तं क्रियते।

 

इस पाठ से संबंधित कुछ और प्रश्न :  

प्रश्नानाम् उत्तराणि एकपदेन लिखत −

(क) अस्माकं देशे कति राज्यानि सन्ति?

(ख) प्राचीनेतिहासे का: स्वाधीना आसन्?

(ग) केषां समवाय: 'सप्तभगिन्य:' इति कथ्यते?

(घ) अस्माकं देशे कति केन्द्रशासित प्रदेशा: सन्ति?

(ङ) सप्तभगिनी प्रदेशे क: उद्योग: सर्वप्रमुख: ?

https://brainly.in/question/3347594

मञ्जुषात क्रियापदानि चित्वा रिक्तस्थानानि पूरयत −

सन्ति, अस्ति, प्रतीयन्ते, वर्तते, इच्छामि, निवसन्ति, वर्तन्ते

(क)

अयं प्रयोग: प्रतीकात्मक:---------------------------

(ख)

सप्त केन्द्रशासितप्रदेशा:---------------------------

(ग)

अत्र बहव: जनजातीया:---------------------------

(घ)

अहं किमपि श्रोतुम्---------------------------

(ङ)

तत्र हस्तशिल्पिनां बाहुल्यं---------------------------

(च)

सप्तभगिनीप्रदेशा: रम्या: हृद्या च---------------------------

(छ)

गुणगौरवदृष्ट्या इमानि वृहत्तराणि---------------------------

https://brainly.in/question/3347880

Answered by jaswasri2006
51

Answer :-

प्रश्नानाम् उत्तराणि एकपदेन लिखत-(प्रश्नों के उत्तर एक पद में लिखिए-)

(क) अस्माकं देशे कति राज्यानि सन्ति?

(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन्?

(ख) प्राचीनेतिहासे काः स्वाधीनाः आसन्?(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते?

(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति?

(ङ) सप्तभगिनी-प्रदेशे कः उद्योगः सर्वप्रमुखः? उत्तरम्:

(क) अष्टाविंशतिः

(ख) सप्तभगिन्यः

(ग) सप्तराज्यानाम्

(घ) सप्त

(ङ) वंशोद्योग:/वंश-उद्योगः।।

Hope this will help u

Similar questions