India Languages, asked by Khirendra8749, 9 months ago

पूर्णवाक्येन उत्तरत-
(क) केषां समाजे अपण्डितानां मौनं विभूषणम्?
(ख) के सर्वलोकस्य दासाः सन्ति?
(ग) केन कुलं विभाति?
(घ) सिंह: केन विभाति?
(ङ) भोजनान्ते कि विषम्?

Answers

Answered by coolthakursaini36
2

पूर्णवाक्येन उत्तरत-

(क) केषां समाजे अपण्डितानां मौनं विभूषणम्?

उत्तरम्-> सर्वविदां समाजे अपण्डितानां मौनं विभूषणम्|

(ख) के सर्वलोकस्य दासाः सन्ति?

उत्तरम्-> विद्याहीन: सर्वलोकस्य दासाः सन्ति|

(ग) केन कुलं विभाति?

उत्तरम्-> विद्यया कुलं विभाति|

(घ) सिंह: केन विभाति?

उत्तरम्-> सिंह: गजेन विभाति|

(ङ) भोजनान्ते कि विषम्?

उत्तरम्-> भोजनान्ते जलं विषम् भवति|

Answered by JackelineCasarez
0

पूर्णवाक्येन उत्तरत

Explanation:

उत्तरम् - (क) सर्वविदां समाजे अपण्डितानां मौनं विभूषणम्|

उत्तरम्- (ख) विद्याहीन: सर्वलोकस्य दासाः सन्ति|

उत्तरम् - (ग) विद्यया कुलं विभाति|

उत्तरम्- (घ) सिंह: गजेन विभाति|

उत्तरम् - (ङ) भोजनान्ते जलं विषम् भवति|

Learn more: पूर्णवाक्येन उत्तरत

brainly.in/question/11971859

Similar questions