India Languages, asked by payaljindal34621, 1 year ago

पूर्णवाक्येन उत्तरत-
(क) महाकविकालिदासेन वैवस्वता मनुः महीक्षिता कीदृशः निगदितः?
(ख) कालिदासः तनुवाग्विभवः सन् अपि तद्गुणैः कथं प्रचोदितः?
(ग) के तं (रघुवंश) श्रोतुमर्हन्ति?
(घ) दिलीपस्य कार्याणाम् आरम्भः कीदृशः आसीत्?
(ङ) रविः रसं किमर्थम् आदत्ते?

Answers

Answered by deshmukhurmila234
0

Answer:

follow me then l also follow u

Answered by coolthakursaini36
1

पूर्णवाक्येन उत्तरत-

(क) महाकविकालिदासेन वैवस्वता मनुः महीक्षिता कीदृशः निगदितः?

उत्तरम्-> महाकविकालिदासेन वैवस्वता मनुः महीक्षिता प्रणवश्छन्दसामिव निगदितः|

(ख) कालिदासः तनुवाग्विभवः सन् अपि तद्गुणैः कथं प्रचोदितः?

उत्तरम्-> कालिदासः तनुवाग्विभवः सन् अपि तद्गुणैः कर्मागत्य चापलाय प्रचोदितः|

(ग) के तं (रघुवंश) श्रोतुमर्हन्ति?

उत्तरम्-> सर्वे जना: तं (रघुवंश) श्रोतुमर्हन्ति?

(घ) दिलीपस्य कार्याणाम् आरम्भः कीदृशः आसीत्?

उत्तरम्-> दिलीपस्य कार्याणाम् आरम्भः शैशवे विद्या अभ्यास: आसीत्|

(ङ) रविः रसं किमर्थम् आदत्ते?

उत्तरम्-> रविः रसं सहस्त्रगुणमुत्स्त्रष्तुम् आदत्ते|

Similar questions