India Languages, asked by shubhaladwivedi5586, 8 months ago

पूर्णवाक्येन उत्तरत-(पूर्ण वाक्य में उत्तर दीजिए)
(क) खरनखरः कुत्र प्रतिवसति स्म?
(ख) महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत्?
(ग) शृगालः किम् अचिन्तयत्?
(घ) शृगालः कुत्र पलायित:?
(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?
(च) कः शोभते?

Answers

Answered by brainlyhard
11

Copy_paste...........

Attachments:
Answered by chamilmajumder
2

Answer:

(क) खरनखरः कुत्र प्रतिवसति स्म?  

(क) खरनखर: वने प्रतिवसति स्म।

(ख) महतीं गुहां दृष्ट्वा सिंहः किम् अचिन्तयत्?

(ख) महतीं गुहां दृष्ट्वा सिंह: अचिन्तयत - "नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीव: आगच्छति। अत: अत्रैव निगूढ़ो भूत्वा तिष्ठामि।"

(ग) शृगालः किम् अचिन्तयत्?

(ग) शृगाल: अचिन्तयत् - "अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंह: अस्तीति तर्कयामि। तत् किं करवाणि?"

(घ) शृगालः कुत्र पलायित:?

(घ) शृगाल: गुहाया: दूरं पलायित:।

(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?

(ङ) गहुासमीपमागत्य शृगालः पश्यति यि त्सहिं पदपद्धतिः गहुायािंप्रतिष्टा।

(च) कः शोभते?

(च) यः अनागििंकुरुिेस शोभि

Explanation:

(क) खरनखर: वने प्रतिवसति स्म।

(ख) महतीं गुहां दृष्ट्वा सिंह: अचिन्तयत - "नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीव: आगच्छति। अत: अत्रैव निगूढ़ो भूत्वा तिष्ठामि।"

(ग) शृगाल: अचिन्तयत् - "अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंह: अस्तीति तर्कयामि। तत् किं करवाणि?"

(घ) शृगाल: गुहाया: दूरं पलायित:।

(ङ) गहुासमीपमागत्य शृगालः पश्यति यि त्सहिं पदपद्धतिः गहुायािंप्रतिष्टा।

(च) यः अनागििंकुरुिेस शोभि

Similar questions