Hindi, asked by 11212, 1 month ago

पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दीजिए।) Answer in
(क) कस्मिन् श्लोके सत्सङ्गते: प्रभावो वर्णित:?
(ख) साक्षात् पशुः कः अस्ति?
(ग) लुब्धस्य नष्टक्रियस्य पिशुनस्य च किं किं नश्यन्ति?
(घ) मधुमक्षिका कीदृशं रसं पीत्वा माधुर्यं जनयति?
(ङ) सङ्ख्यासु कासु निजं भावं न जहाति?​

Answers

Answered by vishalkarthik77
0

Explanation:

Scanned with the name of the figure obtained

Attachments:
Answered by gautampoonam214
0

Answer:

sorry I didn't know the answer of this question

Similar questions