Hindi, asked by BRAINLYLEANERS, 3 months ago

प्र.२.पदानि चित्वा रिक्तस्थानानि पुरयत ।

एकवचनम् द्विवचनम् वहुवचनम

यथा -माता मातरौ मातरः

क)बालक: ____ ____

(ख)लता _____ ____

(ग) देवः ______ _____

(घ)पुष्पम् ______ ______

(ङ)वृक्षः ______ ______

its sanskrit i need answer in sanskrit​

Answers

Answered by Anonymous
11

✒उत्तर

क ) बालक: , बालकौ , बालका: ।

ख ) लता , लते , लता: ।

ग ) देव: , देवौ , देवा: ।

घ ) पुष्पम् , पुष्पे , पुष्पानि ।

ङ) वृक्ष: , वृक्षौ , वृक्षा: ।

✒उम्मीद करती हूं कि यह आपके लिए मददगार रहेगा ।

Answered by king7429
1

Answer:

देव: देवो देवा:

पदानि चित्वा रिक्तस्थानानि पुरयत ।

एकवचनम् द्विवचनम् वहुवचनम

यथा -माता मातरौ मातरः

Similar questions