CBSE BOARD X, asked by gaikwadaryan580, 5 hours ago

२) प्रातिपादिकं लिखत।
१) कामनाम्
२) अस्माकम्​

Answers

Answered by tejashwinimarakatti9
1

Answer:

निर्देशा :

(i) अस्मिन् प्रश्नपत्रे चत्वारः खण्डाः सन्ति ।

(ii) प्रत्येकं खण्डम् अधिकृत्य उत्तराणि एकस्मिन् स्थाने क्रमेण लेखनीयानि।

(iii) प्रश्नसंख्या प्रश्नपत्रानुसारम् अवश्यमेव लेखनीया।

(iv) सर्वेषां प्रश्नानाम् उत्तराणि संस्कृतेन लेखनीयानि।

खण्डः क

अपठितांश-अवबोधनम् (अपठितांश-अवबोधन)

प्रश्न 1.

अधोलिखितम् अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत।

निम्नलिखित अनुच्छेद को पढ़कर दिए गए प्रश्नों के उत्तर संस्कृत में लिखिए।

शिक्षा मानव-विकासस्य परमं साधनम् । शिक्षा ज्ञानोदयेन नैतिक चारित्रिकं च विकास संपादयति । शिक्षा सांस्कृतिक दृष्टिम् उद्बोधयति । वर्तमान-शिक्षा पद्धतौ बालकस्य सर्वाङ्गीण-विकासस्य परिकल्पना अस्ति। अधुना बालाः आधुनिक विषयान् अपि अध्येतुं संप्रेरिताः दृश्यन्ते । यथा हि विज्ञानम् गणितम्, भूगोलम्, इतिहासम्, अर्थशास्त्रम्, राजनीतिशास्त्रम्, संगीतम्, संगणकयन्त्रम् (computer) आद्यः। वर्तमान-शिक्षा-पद्धतौ शिक्षिताः युवका: युवत्यश्च कठिनं श्रमं कृत्वा स्व-स्व क्षेत्रे महत्त्वपूर्णम् साफल्यं प्राप्तवन्तः। अतएव शिक्षा श्रमस्य महत्त्वमपि शिक्षयति। शिक्षिताः युवकाः मानवीयगुणान् प्रति आकर्षिताः भवन्ति । अस्माकं देशे शिक्षा प्राप्त्यै कोऽपि बालः कापि बाला व अर्थाभावं न अनुभवेत् इति शासनं प्रयतेत । यतः शिक्षा न केवलं मानवकल्याणाय अपेक्षिता अपितु सा राष्ट्रगौरवाय अपि महत्त्वपूर्णा ।

Explanation:

I HOPE IT IS HELPFUL PLZ MARK AS BRAINLIST

Similar questions