India Languages, asked by TransitionState, 9 months ago

प्रातःसायंकाले च दुग्धं कः प्राप्नोति स्म?

Answers

Answered by SushmitaAhluwalia
2

Answer:

प्रातःसायंकाले च दुग्धं कः प्राप्नोति स्म?

एतत् प्रश्नस्य उत्तरम् अस्ति -

प्रातःसायंकाले च दुग्धं प्रेमदत्त: प्राप्नोति स्म I

एकपदेन-प्रेमदत्त:

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: त्रयगशम: संहति श्रेयसी पुसामेन अस्ति।

एतत् प्रश्न गद्यांशेन अस्ति -

तेन महिष्या: शरीरस्य पूर्वार्धभागस्य स्वामी प्रेमदत्त: अभवत् सोमदत्तस्तु पश्चार्धभागस्य स्वामी। अनुबन्धनात् पश्चात् सोमदत्तस्य क्षेत्रे एकस्मिन् भागे कम्बलम् स्थाप्य दिवसपर्यन्तं परिश्रमम् करोति स्म महिषभोजनादिना सेवते स्म। सोमदत्तस्तु कम्बलेन शरीरमाच्छाद्य रात्रौ क्षेत्रे शयनमेव करोति स्म। प्रात:-सासंकाले च दु्ग्धम् प्राप्नोति।

Answered by riya9896
0

Answer:

प्रातःसायंकाले च दुग्धं प्रेमदत्त‌: प्राप्नोति स्म?

Similar questions