CBSE BOARD X, asked by kunalkashyap8327, 3 months ago

प्राथना
यच्छतु, इति (viii)
माम् अमिलताम् । ईश्वरः भवद्भ्याम् उत्तम (vii)
अस्ति। यदि अहं तत्र अभवम् तदा अतीव (ix)
अभवत्।
शेष सर्व कुशलमस्ति।
भवदीयः अतीव (३)
देवार्चकः
मजूषा
स्वास्थ्यम्, पितृचरणी, भवतोः, प्रियपुत्रः, वर्धापनम्, पितरौ, मदीया, वर्तते, आनन्दः, प्रणामम्
9. भवान् प्रसादः । देशान्तरे स्थितस्य भवतः कनिष्ठ-भगिनी घावनस्पर्घायां भागं गृहीतवती इत्यतः तां प्रेरयितुं लिखितं पत्रं मञ्जूषास्थपदैः पूरयत-
CBSE 2016]
पूजानगरम्
नव दिल्लीतः
तिथिः
आयुष्मति (0
स्नेहाशिषः।
कुशलम् अत्र (ii)
तत्रास्तु। भवती विद्यालये प्रचलितधावनस्पर्धायां (iii)
गृहीतवती इति ज्ञात्वा
अहं सम्पूर्णतया तुष्टः (iv)
च भवामि। यतो हि भवती इतः पूर्व क्रीडासु न रुचिं (1)
। यथा पठने
तथा क्रीडासु अपि (vi)
भवितव्या इति सर्वेषाम् अभिप्रायः, येन (vii)
सुदृढं भविष्यति। भवत्यै
मम (viii)
। मातापितृभ्यां मम (ix)
समर्पयतु।
भवत्याः प्रियः (४)
प्रसादः
मञ्जूषा
अभिनन्दनानि, सर्वम्, प्रियभगिनि, दर्शितवती, भागम्, सहोदरः, विस्मितः, रुचिः, नमस्कारान्, स्वास्थ्यम्​

Answers

Answered by ksatyprakash817
0

Answer:

..................................

Similar questions