India Languages, asked by chandupounikar04, 4 months ago

पूर्वपदं/उत्तरपदं लिखत।
(1)
चास्ताम्=............... +
आस्ताम्।
(2) बालकोऽयम् - बालकः +.................|

Answers

Answered by lokhandeaasra
3

Answer:

१) चास्ताम‌् = च + आस्ताम‌्।

२) बालकोऽयम‌् = बालकः + अयम‌्

Similar questions