CBSE BOARD X, asked by masihishika66, 1 month ago

प्रियमित्र (i)
सस्नेह (ii)
भवतः पत्र प्राप्तम्। समाचारा अवगता हर्षस्य विषयोऽय यद् अस्माकं (iii)
मण्डलाधिकारिभिः स्वास्थ्यकेन्द्रस्योद्घाटन (iv)
तारिकायां भविष्यति । सर्वे (v)
समाचारम् एतं ज्ञात्वा (vi)
सज्जातः अनेन स्वास्थ्यकेन्द्रेण (vii)
रोगाणाम्
उपचारो ग्रामे एव भविष्यति। ग्रामीणाः अधुना उपनगर (viii)
न गमिष्यन्ति। एतेन न केवल
ग्रामीणानां धनस्य अपव्ययो न भविष्यति पर तेषा (ix)
नाशोऽपि न भविष्यति। क्षणेन रोगेषु
नष्टेषु ग्रामे वातावरण सुखद भविष्यति।
भाव जनानां द्रष्टुं भवान् अवश्य मम ग्रामम् आगच्छतु। मातृचरणयोः प्रणामाः, स्निग्धायै च शुभाशिषः।
भवता ()
नीरज:

मजूषा
सुहत्, समयस्य, चिकित्साय, सुनन्दा पञ्चविशत्याम,
प्रसन्ना ग्रामीणा नमः, ग्राम आर्तवानाम)​

Answers

Answered by tanishnethi
0

Answer:

nice nice nice nice nice

Similar questions