Hindi, asked by pnm9560308499, 17 days ago

प्रायवाची शब्द संस्कृत में​

Answers

Answered by rangila101
1

Answer:

संस्कृत शब्द पर्यायवाची

1. स्वर्गः नाकः, सुरलोकः, देवलोकः, त्रिशालयः

2. देवता अमरः, निर्जरः, देवः, तुरः आदित्यः

3. असुरः दैत्यः, दनुजः, दून्द्रारिः, दानवः, राजतः

4. ब्रह्मा आत्ममूः, सुरज्येष्ठः, पितामहः, हिरण्यगर्भः

5. विष्णु नारायणः, दामोदरः. गोविन्दः, गरुड़ध्वजः

6. कामदेवः मदनः, मन्मयः, मारः, प्रद्युम्नः, कन्दर्य:

7. लक्ष्मी पद्मालया, पद्मा, कमला, त्री, हरिप्रिया

8. गरुडः तार्क्ष्यः, वैनतेयः, खगेश्वरः, नागान्तकः

9. शिवः शम्भु, पशुपतिः, महेश्वरः, शंकरः, चन्द्रशेखरः

10. पार्वती उमा, कात्यायनी, गौरी, हैमवती. शिवा, भवानी

Similar questions