India Languages, asked by aparnapatiljuikar198, 2 months ago

प्र31. शुद्धवाक्यानाम् समक्षम् आम् अशुद्धवाक्यानाम् समक्षम् च नैव इति लिखत ?
(क) अहं परिवारस्य चक्षुषा संसारं पश्यामि।
(ख) समं जगत् मम काव्यैः मुग्धमस्ति।
(ग) अहम् अविवेका भारतजनता अस्मि।
(घ) अहं वसुन्धरा कुटुम्ब न मन्ये।
Your answer​

Answers

Answered by satyawansingh922
2

Answer:

(क) आम्

(ख) आम्

(ग) न

(घ) न

Similar questions