India Languages, asked by gupthsriram8919, 9 months ago

प्रकृतिप्रत्ययविभागं कुरुत-
प्रकृति: प्रत्ययः
यथा- त्रिविधा - त्रिविध टाप्
(क) सात्त्विकी -
(ख) पर्युषितम् -
(ग) सौम्यत्वम् -
(घ) तप्तम् -
(ङ) दातव्यम् -
(च) उद्दिश्य -

Answers

Answered by shishir303
0

प्रश्न में दिये गये शब्दों को प्रकृति और प्रत्यय में अलग करने पर परिणाम इस प्रकार होगा...

प्रकृति-प्रत्यय विभागं....

(क) सात्त्विकी

उत्तर: ► सात्त्विकी ▬ सत्त्विक + ई (ङीप)

(ख) पर्युषितम् -

उत्तर: ►पर्युषितम् ▬ परि + वस् + क्त

(ग) सौम्यत्वम् -

उत्तर: ►सौम्यत्वम् ▬ सौम्य + त्वम्

(घ) तप्तम् -

उत्तर: ►तप्तम् ▬ तप्त + अण्

(ङ) दातव्यम् -

उत्तर: ► दातव्यम् ▬ दा + तव्यत्

(च) उद्दिश्य -

उत्तर: ►उद्दिश्य ▬ उत्  + दिश + ल्यप्

≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡≡

संस्कृत (शास्वती) ♦ कक्षा -11 ♦ त्रयोदशः पाठः (पाठ -13)

।। सत्त्वमाहो रजस्तमः ।।

▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬

इस पाठ से संबंधित अन्य प्रश्न के लिंक नीचे हैं—▼

पूर्णवाक्येन उत्तरत-  

(क) श्रद्धा कस्य अनुरूपा भवति?  

(ख) तामसा जनाः कान् यजन्ते?  

(ग) के जनाः दम्भाहंकारसंयुक्ताः भवन्ति?  

(घ) सात्त्विकप्रियाः आहाराः कीदृशाः भवन्ति?  

(ङ) कि कि शारीरं तप उच्यते?  

(च) राजसं दानं किम् उच्यते?

https://brainly.in/question/15100230

═══════════════════════════════════════════

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-  

(क) अयं पुरुषः श्रद्धामयः भवति।  

(ख) सात्त्विकाः देवान् यजन्ते।  

(ग) पर्युषितं भोजनं तामसप्रियं भवति।  

(घ) शारीरं तप उच्यते।  

(ङ) वाङ्मयं तप उच्यते।  

(च) यदानम् अपात्रेभ्यः दीयते।

https://brainly.in/question/15100512

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions